Declension table of yathāsandiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsandiṣṭam | yathāsandiṣṭe | yathāsandiṣṭāni |
Vocative | yathāsandiṣṭa | yathāsandiṣṭe | yathāsandiṣṭāni |
Accusative | yathāsandiṣṭam | yathāsandiṣṭe | yathāsandiṣṭāni |
Instrumental | yathāsandiṣṭena | yathāsandiṣṭābhyām | yathāsandiṣṭaiḥ |
Dative | yathāsandiṣṭāya | yathāsandiṣṭābhyām | yathāsandiṣṭebhyaḥ |
Ablative | yathāsandiṣṭāt | yathāsandiṣṭābhyām | yathāsandiṣṭebhyaḥ |
Genitive | yathāsandiṣṭasya | yathāsandiṣṭayoḥ | yathāsandiṣṭānām |
Locative | yathāsandiṣṭe | yathāsandiṣṭayoḥ | yathāsandiṣṭeṣu |