Declension table of ?yathāsandiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyathāsandiṣṭam yathāsandiṣṭe yathāsandiṣṭāni
Vocativeyathāsandiṣṭa yathāsandiṣṭe yathāsandiṣṭāni
Accusativeyathāsandiṣṭam yathāsandiṣṭe yathāsandiṣṭāni
Instrumentalyathāsandiṣṭena yathāsandiṣṭābhyām yathāsandiṣṭaiḥ
Dativeyathāsandiṣṭāya yathāsandiṣṭābhyām yathāsandiṣṭebhyaḥ
Ablativeyathāsandiṣṭāt yathāsandiṣṭābhyām yathāsandiṣṭebhyaḥ
Genitiveyathāsandiṣṭasya yathāsandiṣṭayoḥ yathāsandiṣṭānām
Locativeyathāsandiṣṭe yathāsandiṣṭayoḥ yathāsandiṣṭeṣu

Compound yathāsandiṣṭa -

Adverb -yathāsandiṣṭam -yathāsandiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria