Declension table of yathārthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārthitam | yathārthite | yathārthitāni |
Vocative | yathārthita | yathārthite | yathārthitāni |
Accusative | yathārthitam | yathārthite | yathārthitāni |
Instrumental | yathārthitena | yathārthitābhyām | yathārthitaiḥ |
Dative | yathārthitāya | yathārthitābhyām | yathārthitebhyaḥ |
Ablative | yathārthitāt | yathārthitābhyām | yathārthitebhyaḥ |
Genitive | yathārthitasya | yathārthitayoḥ | yathārthitānām |
Locative | yathārthite | yathārthitayoḥ | yathārthiteṣu |