Declension table of ?yathārthita

Deva

NeuterSingularDualPlural
Nominativeyathārthitam yathārthite yathārthitāni
Vocativeyathārthita yathārthite yathārthitāni
Accusativeyathārthitam yathārthite yathārthitāni
Instrumentalyathārthitena yathārthitābhyām yathārthitaiḥ
Dativeyathārthitāya yathārthitābhyām yathārthitebhyaḥ
Ablativeyathārthitāt yathārthitābhyām yathārthitebhyaḥ
Genitiveyathārthitasya yathārthitayoḥ yathārthitānām
Locativeyathārthite yathārthitayoḥ yathārthiteṣu

Compound yathārthita -

Adverb -yathārthitam -yathārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria