Declension table of ?yathārthita

Deva

MasculineSingularDualPlural
Nominativeyathārthitaḥ yathārthitau yathārthitāḥ
Vocativeyathārthita yathārthitau yathārthitāḥ
Accusativeyathārthitam yathārthitau yathārthitān
Instrumentalyathārthitena yathārthitābhyām yathārthitaiḥ yathārthitebhiḥ
Dativeyathārthitāya yathārthitābhyām yathārthitebhyaḥ
Ablativeyathārthitāt yathārthitābhyām yathārthitebhyaḥ
Genitiveyathārthitasya yathārthitayoḥ yathārthitānām
Locativeyathārthite yathārthitayoḥ yathārthiteṣu

Compound yathārthita -

Adverb -yathārthitam -yathārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria