Declension table of yathārthavarṇa

Deva

MasculineSingularDualPlural
Nominativeyathārthavarṇaḥ yathārthavarṇau yathārthavarṇāḥ
Vocativeyathārthavarṇa yathārthavarṇau yathārthavarṇāḥ
Accusativeyathārthavarṇam yathārthavarṇau yathārthavarṇān
Instrumentalyathārthavarṇena yathārthavarṇābhyām yathārthavarṇaiḥ
Dativeyathārthavarṇāya yathārthavarṇābhyām yathārthavarṇebhyaḥ
Ablativeyathārthavarṇāt yathārthavarṇābhyām yathārthavarṇebhyaḥ
Genitiveyathārthavarṇasya yathārthavarṇayoḥ yathārthavarṇānām
Locativeyathārthavarṇe yathārthavarṇayoḥ yathārthavarṇeṣu

Compound yathārthavarṇa -

Adverb -yathārthavarṇam -yathārthavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria