Declension table of ?yathārthanāman

Deva

NeuterSingularDualPlural
Nominativeyathārthanāma yathārthanāmnī yathārthanāmāni
Vocativeyathārthanāman yathārthanāma yathārthanāmnī yathārthanāmāni
Accusativeyathārthanāma yathārthanāmnī yathārthanāmāni
Instrumentalyathārthanāmnā yathārthanāmabhyām yathārthanāmabhiḥ
Dativeyathārthanāmne yathārthanāmabhyām yathārthanāmabhyaḥ
Ablativeyathārthanāmnaḥ yathārthanāmabhyām yathārthanāmabhyaḥ
Genitiveyathārthanāmnaḥ yathārthanāmnoḥ yathārthanāmnām
Locativeyathārthanāmni yathārthanāmani yathārthanāmnoḥ yathārthanāmasu

Compound yathārthanāma -

Adverb -yathārthanāma -yathārthanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria