Declension table of ?yathārthanāmakā

Deva

FeminineSingularDualPlural
Nominativeyathārthanāmakā yathārthanāmake yathārthanāmakāḥ
Vocativeyathārthanāmake yathārthanāmake yathārthanāmakāḥ
Accusativeyathārthanāmakām yathārthanāmake yathārthanāmakāḥ
Instrumentalyathārthanāmakayā yathārthanāmakābhyām yathārthanāmakābhiḥ
Dativeyathārthanāmakāyai yathārthanāmakābhyām yathārthanāmakābhyaḥ
Ablativeyathārthanāmakāyāḥ yathārthanāmakābhyām yathārthanāmakābhyaḥ
Genitiveyathārthanāmakāyāḥ yathārthanāmakayoḥ yathārthanāmakānām
Locativeyathārthanāmakāyām yathārthanāmakayoḥ yathārthanāmakāsu

Adverb -yathārthanāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria