Declension table of yathārthanāmakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārthanāmakam | yathārthanāmake | yathārthanāmakāni |
Vocative | yathārthanāmaka | yathārthanāmake | yathārthanāmakāni |
Accusative | yathārthanāmakam | yathārthanāmake | yathārthanāmakāni |
Instrumental | yathārthanāmakena | yathārthanāmakābhyām | yathārthanāmakaiḥ |
Dative | yathārthanāmakāya | yathārthanāmakābhyām | yathārthanāmakebhyaḥ |
Ablative | yathārthanāmakāt | yathārthanāmakābhyām | yathārthanāmakebhyaḥ |
Genitive | yathārthanāmakasya | yathārthanāmakayoḥ | yathārthanāmakānām |
Locative | yathārthanāmake | yathārthanāmakayoḥ | yathārthanāmakeṣu |