Declension table of ?yathārthanāmaka

Deva

NeuterSingularDualPlural
Nominativeyathārthanāmakam yathārthanāmake yathārthanāmakāni
Vocativeyathārthanāmaka yathārthanāmake yathārthanāmakāni
Accusativeyathārthanāmakam yathārthanāmake yathārthanāmakāni
Instrumentalyathārthanāmakena yathārthanāmakābhyām yathārthanāmakaiḥ
Dativeyathārthanāmakāya yathārthanāmakābhyām yathārthanāmakebhyaḥ
Ablativeyathārthanāmakāt yathārthanāmakābhyām yathārthanāmakebhyaḥ
Genitiveyathārthanāmakasya yathārthanāmakayoḥ yathārthanāmakānām
Locativeyathārthanāmake yathārthanāmakayoḥ yathārthanāmakeṣu

Compound yathārthanāmaka -

Adverb -yathārthanāmakam -yathārthanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria