Declension table of yathārthamañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārthamañjarī | yathārthamañjaryau | yathārthamañjaryaḥ |
Vocative | yathārthamañjari | yathārthamañjaryau | yathārthamañjaryaḥ |
Accusative | yathārthamañjarīm | yathārthamañjaryau | yathārthamañjarīḥ |
Instrumental | yathārthamañjaryā | yathārthamañjarībhyām | yathārthamañjarībhiḥ |
Dative | yathārthamañjaryai | yathārthamañjarībhyām | yathārthamañjarībhyaḥ |
Ablative | yathārthamañjaryāḥ | yathārthamañjarībhyām | yathārthamañjarībhyaḥ |
Genitive | yathārthamañjaryāḥ | yathārthamañjaryoḥ | yathārthamañjarīṇām |
Locative | yathārthamañjaryām | yathārthamañjaryoḥ | yathārthamañjarīṣu |