Declension table of ?yathārthaka

Deva

MasculineSingularDualPlural
Nominativeyathārthakaḥ yathārthakau yathārthakāḥ
Vocativeyathārthaka yathārthakau yathārthakāḥ
Accusativeyathārthakam yathārthakau yathārthakān
Instrumentalyathārthakena yathārthakābhyām yathārthakaiḥ yathārthakebhiḥ
Dativeyathārthakāya yathārthakābhyām yathārthakebhyaḥ
Ablativeyathārthakāt yathārthakābhyām yathārthakebhyaḥ
Genitiveyathārthakasya yathārthakayoḥ yathārthakānām
Locativeyathārthake yathārthakayoḥ yathārthakeṣu

Compound yathārthaka -

Adverb -yathārthakam -yathārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria