Declension table of yathārthakṛtanāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārthakṛtanāma | yathārthakṛtanāmnī | yathārthakṛtanāmāni |
Vocative | yathārthakṛtanāman yathārthakṛtanāma | yathārthakṛtanāmnī | yathārthakṛtanāmāni |
Accusative | yathārthakṛtanāma | yathārthakṛtanāmnī | yathārthakṛtanāmāni |
Instrumental | yathārthakṛtanāmnā | yathārthakṛtanāmabhyām | yathārthakṛtanāmabhiḥ |
Dative | yathārthakṛtanāmne | yathārthakṛtanāmabhyām | yathārthakṛtanāmabhyaḥ |
Ablative | yathārthakṛtanāmnaḥ | yathārthakṛtanāmabhyām | yathārthakṛtanāmabhyaḥ |
Genitive | yathārthakṛtanāmnaḥ | yathārthakṛtanāmnoḥ | yathārthakṛtanāmnām |
Locative | yathārthakṛtanāmni yathārthakṛtanāmani | yathārthakṛtanāmnoḥ | yathārthakṛtanāmasu |