Declension table of ?yathārthabhāṣin

Deva

MasculineSingularDualPlural
Nominativeyathārthabhāṣī yathārthabhāṣiṇau yathārthabhāṣiṇaḥ
Vocativeyathārthabhāṣin yathārthabhāṣiṇau yathārthabhāṣiṇaḥ
Accusativeyathārthabhāṣiṇam yathārthabhāṣiṇau yathārthabhāṣiṇaḥ
Instrumentalyathārthabhāṣiṇā yathārthabhāṣibhyām yathārthabhāṣibhiḥ
Dativeyathārthabhāṣiṇe yathārthabhāṣibhyām yathārthabhāṣibhyaḥ
Ablativeyathārthabhāṣiṇaḥ yathārthabhāṣibhyām yathārthabhāṣibhyaḥ
Genitiveyathārthabhāṣiṇaḥ yathārthabhāṣiṇoḥ yathārthabhāṣiṇām
Locativeyathārthabhāṣiṇi yathārthabhāṣiṇoḥ yathārthabhāṣiṣu

Compound yathārthabhāṣi -

Adverb -yathārthabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria