Declension table of ?yathārthabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeyathārthabhāṣiṇī yathārthabhāṣiṇyau yathārthabhāṣiṇyaḥ
Vocativeyathārthabhāṣiṇi yathārthabhāṣiṇyau yathārthabhāṣiṇyaḥ
Accusativeyathārthabhāṣiṇīm yathārthabhāṣiṇyau yathārthabhāṣiṇīḥ
Instrumentalyathārthabhāṣiṇyā yathārthabhāṣiṇībhyām yathārthabhāṣiṇībhiḥ
Dativeyathārthabhāṣiṇyai yathārthabhāṣiṇībhyām yathārthabhāṣiṇībhyaḥ
Ablativeyathārthabhāṣiṇyāḥ yathārthabhāṣiṇībhyām yathārthabhāṣiṇībhyaḥ
Genitiveyathārthabhāṣiṇyāḥ yathārthabhāṣiṇyoḥ yathārthabhāṣiṇīnām
Locativeyathārthabhāṣiṇyām yathārthabhāṣiṇyoḥ yathārthabhāṣiṇīṣu

Compound yathārthabhāṣiṇi - yathārthabhāṣiṇī -

Adverb -yathārthabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria