Declension table of yathārthabhāṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārthabhāṣiṇī | yathārthabhāṣiṇyau | yathārthabhāṣiṇyaḥ |
Vocative | yathārthabhāṣiṇi | yathārthabhāṣiṇyau | yathārthabhāṣiṇyaḥ |
Accusative | yathārthabhāṣiṇīm | yathārthabhāṣiṇyau | yathārthabhāṣiṇīḥ |
Instrumental | yathārthabhāṣiṇyā | yathārthabhāṣiṇībhyām | yathārthabhāṣiṇībhiḥ |
Dative | yathārthabhāṣiṇyai | yathārthabhāṣiṇībhyām | yathārthabhāṣiṇībhyaḥ |
Ablative | yathārthabhāṣiṇyāḥ | yathārthabhāṣiṇībhyām | yathārthabhāṣiṇībhyaḥ |
Genitive | yathārthabhāṣiṇyāḥ | yathārthabhāṣiṇyoḥ | yathārthabhāṣiṇīnām |
Locative | yathārthabhāṣiṇyām | yathārthabhāṣiṇyoḥ | yathārthabhāṣiṇīṣu |