Declension table of ?yathārthākhya

Deva

MasculineSingularDualPlural
Nominativeyathārthākhyaḥ yathārthākhyau yathārthākhyāḥ
Vocativeyathārthākhya yathārthākhyau yathārthākhyāḥ
Accusativeyathārthākhyam yathārthākhyau yathārthākhyān
Instrumentalyathārthākhyena yathārthākhyābhyām yathārthākhyaiḥ yathārthākhyebhiḥ
Dativeyathārthākhyāya yathārthākhyābhyām yathārthākhyebhyaḥ
Ablativeyathārthākhyāt yathārthākhyābhyām yathārthākhyebhyaḥ
Genitiveyathārthākhyasya yathārthākhyayoḥ yathārthākhyānām
Locativeyathārthākhye yathārthākhyayoḥ yathārthākhyeṣu

Compound yathārthākhya -

Adverb -yathārthākhyam -yathārthākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria