Declension table of ?yathārthākṣara

Deva

NeuterSingularDualPlural
Nominativeyathārthākṣaram yathārthākṣare yathārthākṣarāṇi
Vocativeyathārthākṣara yathārthākṣare yathārthākṣarāṇi
Accusativeyathārthākṣaram yathārthākṣare yathārthākṣarāṇi
Instrumentalyathārthākṣareṇa yathārthākṣarābhyām yathārthākṣaraiḥ
Dativeyathārthākṣarāya yathārthākṣarābhyām yathārthākṣarebhyaḥ
Ablativeyathārthākṣarāt yathārthākṣarābhyām yathārthākṣarebhyaḥ
Genitiveyathārthākṣarasya yathārthākṣarayoḥ yathārthākṣarāṇām
Locativeyathārthākṣare yathārthākṣarayoḥ yathārthākṣareṣu

Compound yathārthākṣara -

Adverb -yathārthākṣaram -yathārthākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria