Declension table of ?yathārpita

Deva

MasculineSingularDualPlural
Nominativeyathārpitaḥ yathārpitau yathārpitāḥ
Vocativeyathārpita yathārpitau yathārpitāḥ
Accusativeyathārpitam yathārpitau yathārpitān
Instrumentalyathārpitena yathārpitābhyām yathārpitaiḥ yathārpitebhiḥ
Dativeyathārpitāya yathārpitābhyām yathārpitebhyaḥ
Ablativeyathārpitāt yathārpitābhyām yathārpitebhyaḥ
Genitiveyathārpitasya yathārpitayoḥ yathārpitānām
Locativeyathārpite yathārpitayoḥ yathārpiteṣu

Compound yathārpita -

Adverb -yathārpitam -yathārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria