Declension table of yathārhakṛtapūjaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathārhakṛtapūjam | yathārhakṛtapūje | yathārhakṛtapūjāni |
Vocative | yathārhakṛtapūja | yathārhakṛtapūje | yathārhakṛtapūjāni |
Accusative | yathārhakṛtapūjam | yathārhakṛtapūje | yathārhakṛtapūjāni |
Instrumental | yathārhakṛtapūjena | yathārhakṛtapūjābhyām | yathārhakṛtapūjaiḥ |
Dative | yathārhakṛtapūjāya | yathārhakṛtapūjābhyām | yathārhakṛtapūjebhyaḥ |
Ablative | yathārhakṛtapūjāt | yathārhakṛtapūjābhyām | yathārhakṛtapūjebhyaḥ |
Genitive | yathārhakṛtapūjasya | yathārhakṛtapūjayoḥ | yathārhakṛtapūjānām |
Locative | yathārhakṛtapūje | yathārhakṛtapūjayoḥ | yathārhakṛtapūjeṣu |