Declension table of ?yathāpūrvaka

Deva

MasculineSingularDualPlural
Nominativeyathāpūrvakaḥ yathāpūrvakau yathāpūrvakāḥ
Vocativeyathāpūrvaka yathāpūrvakau yathāpūrvakāḥ
Accusativeyathāpūrvakam yathāpūrvakau yathāpūrvakān
Instrumentalyathāpūrvakeṇa yathāpūrvakābhyām yathāpūrvakaiḥ yathāpūrvakebhiḥ
Dativeyathāpūrvakāya yathāpūrvakābhyām yathāpūrvakebhyaḥ
Ablativeyathāpūrvakāt yathāpūrvakābhyām yathāpūrvakebhyaḥ
Genitiveyathāpūrvakasya yathāpūrvakayoḥ yathāpūrvakāṇām
Locativeyathāpūrvake yathāpūrvakayoḥ yathāpūrvakeṣu

Compound yathāpūrvaka -

Adverb -yathāpūrvakam -yathāpūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria