Declension table of yathāprītiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāprīti | yathāprītinī | yathāprītīni |
Vocative | yathāprīti | yathāprītinī | yathāprītīni |
Accusative | yathāprīti | yathāprītinī | yathāprītīni |
Instrumental | yathāprītinā | yathāprītibhyām | yathāprītibhiḥ |
Dative | yathāprītine | yathāprītibhyām | yathāprītibhyaḥ |
Ablative | yathāprītinaḥ | yathāprītibhyām | yathāprītibhyaḥ |
Genitive | yathāprītinaḥ | yathāprītinoḥ | yathāprītīnām |
Locative | yathāprītini | yathāprītinoḥ | yathāprītiṣu |