Declension table of ?yathāprāptiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāprāpti | yathāprāptinī | yathāprāptīni |
Vocative | yathāprāpti | yathāprāptinī | yathāprāptīni |
Accusative | yathāprāpti | yathāprāptinī | yathāprāptīni |
Instrumental | yathāprāptinā | yathāprāptibhyām | yathāprāptibhiḥ |
Dative | yathāprāptine | yathāprāptibhyām | yathāprāptibhyaḥ |
Ablative | yathāprāptinaḥ | yathāprāptibhyām | yathāprāptibhyaḥ |
Genitive | yathāprāptinaḥ | yathāprāptinoḥ | yathāprāptīnām |
Locative | yathāprāptini | yathāprāptinoḥ | yathāprāptiṣu |