Declension table of ?yathāprāpti

Deva

MasculineSingularDualPlural
Nominativeyathāprāptiḥ yathāprāptī yathāprāptayaḥ
Vocativeyathāprāpte yathāprāptī yathāprāptayaḥ
Accusativeyathāprāptim yathāprāptī yathāprāptīn
Instrumentalyathāprāptinā yathāprāptibhyām yathāprāptibhiḥ
Dativeyathāprāptaye yathāprāptibhyām yathāprāptibhyaḥ
Ablativeyathāprāpteḥ yathāprāptibhyām yathāprāptibhyaḥ
Genitiveyathāprāpteḥ yathāprāptyoḥ yathāprāptīnām
Locativeyathāprāptau yathāprāptyoḥ yathāprāptiṣu

Compound yathāprāpti -

Adverb -yathāprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria