Declension table of yathāprāptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāprāptam | yathāprāpte | yathāprāptāni |
Vocative | yathāprāpta | yathāprāpte | yathāprāptāni |
Accusative | yathāprāptam | yathāprāpte | yathāprāptāni |
Instrumental | yathāprāptena | yathāprāptābhyām | yathāprāptaiḥ |
Dative | yathāprāptāya | yathāprāptābhyām | yathāprāptebhyaḥ |
Ablative | yathāprāptāt | yathāprāptābhyām | yathāprāptebhyaḥ |
Genitive | yathāprāptasya | yathāprāptayoḥ | yathāprāptānām |
Locative | yathāprāpte | yathāprāptayoḥ | yathāprāpteṣu |