Declension table of yathāpaurāṇa

Deva

MasculineSingularDualPlural
Nominativeyathāpaurāṇaḥ yathāpaurāṇau yathāpaurāṇāḥ
Vocativeyathāpaurāṇa yathāpaurāṇau yathāpaurāṇāḥ
Accusativeyathāpaurāṇam yathāpaurāṇau yathāpaurāṇān
Instrumentalyathāpaurāṇena yathāpaurāṇābhyām yathāpaurāṇaiḥ
Dativeyathāpaurāṇāya yathāpaurāṇābhyām yathāpaurāṇebhyaḥ
Ablativeyathāpaurāṇāt yathāpaurāṇābhyām yathāpaurāṇebhyaḥ
Genitiveyathāpaurāṇasya yathāpaurāṇayoḥ yathāpaurāṇānām
Locativeyathāpaurāṇe yathāpaurāṇayoḥ yathāpaurāṇeṣu

Compound yathāpaurāṇa -

Adverb -yathāpaurāṇam -yathāpaurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria