Declension table of ?yathāparādhadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeyathāparādhadaṇḍaḥ yathāparādhadaṇḍau yathāparādhadaṇḍāḥ
Vocativeyathāparādhadaṇḍa yathāparādhadaṇḍau yathāparādhadaṇḍāḥ
Accusativeyathāparādhadaṇḍam yathāparādhadaṇḍau yathāparādhadaṇḍān
Instrumentalyathāparādhadaṇḍena yathāparādhadaṇḍābhyām yathāparādhadaṇḍaiḥ yathāparādhadaṇḍebhiḥ
Dativeyathāparādhadaṇḍāya yathāparādhadaṇḍābhyām yathāparādhadaṇḍebhyaḥ
Ablativeyathāparādhadaṇḍāt yathāparādhadaṇḍābhyām yathāparādhadaṇḍebhyaḥ
Genitiveyathāparādhadaṇḍasya yathāparādhadaṇḍayoḥ yathāparādhadaṇḍānām
Locativeyathāparādhadaṇḍe yathāparādhadaṇḍayoḥ yathāparādhadaṇḍeṣu

Compound yathāparādhadaṇḍa -

Adverb -yathāparādhadaṇḍam -yathāparādhadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria