Declension table of ?yathāpāṭha

Deva

MasculineSingularDualPlural
Nominativeyathāpāṭhaḥ yathāpāṭhau yathāpāṭhāḥ
Vocativeyathāpāṭha yathāpāṭhau yathāpāṭhāḥ
Accusativeyathāpāṭham yathāpāṭhau yathāpāṭhān
Instrumentalyathāpāṭhena yathāpāṭhābhyām yathāpāṭhaiḥ yathāpāṭhebhiḥ
Dativeyathāpāṭhāya yathāpāṭhābhyām yathāpāṭhebhyaḥ
Ablativeyathāpāṭhāt yathāpāṭhābhyām yathāpāṭhebhyaḥ
Genitiveyathāpāṭhasya yathāpāṭhayoḥ yathāpāṭhānām
Locativeyathāpāṭhe yathāpāṭhayoḥ yathāpāṭheṣu

Compound yathāpāṭha -

Adverb -yathāpāṭham -yathāpāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria