Declension table of ?yathāpṛṣṭhyā

Deva

FeminineSingularDualPlural
Nominativeyathāpṛṣṭhyā yathāpṛṣṭhye yathāpṛṣṭhyāḥ
Vocativeyathāpṛṣṭhye yathāpṛṣṭhye yathāpṛṣṭhyāḥ
Accusativeyathāpṛṣṭhyām yathāpṛṣṭhye yathāpṛṣṭhyāḥ
Instrumentalyathāpṛṣṭhyayā yathāpṛṣṭhyābhyām yathāpṛṣṭhyābhiḥ
Dativeyathāpṛṣṭhyāyai yathāpṛṣṭhyābhyām yathāpṛṣṭhyābhyaḥ
Ablativeyathāpṛṣṭhyāyāḥ yathāpṛṣṭhyābhyām yathāpṛṣṭhyābhyaḥ
Genitiveyathāpṛṣṭhyāyāḥ yathāpṛṣṭhyayoḥ yathāpṛṣṭhyānām
Locativeyathāpṛṣṭhyāyām yathāpṛṣṭhyayoḥ yathāpṛṣṭhyāsu

Adverb -yathāpṛṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria