Declension table of ?yathāpṛṣṭhya

Deva

NeuterSingularDualPlural
Nominativeyathāpṛṣṭhyam yathāpṛṣṭhye yathāpṛṣṭhyāni
Vocativeyathāpṛṣṭhya yathāpṛṣṭhye yathāpṛṣṭhyāni
Accusativeyathāpṛṣṭhyam yathāpṛṣṭhye yathāpṛṣṭhyāni
Instrumentalyathāpṛṣṭhyena yathāpṛṣṭhyābhyām yathāpṛṣṭhyaiḥ
Dativeyathāpṛṣṭhyāya yathāpṛṣṭhyābhyām yathāpṛṣṭhyebhyaḥ
Ablativeyathāpṛṣṭhyāt yathāpṛṣṭhyābhyām yathāpṛṣṭhyebhyaḥ
Genitiveyathāpṛṣṭhyasya yathāpṛṣṭhyayoḥ yathāpṛṣṭhyānām
Locativeyathāpṛṣṭhye yathāpṛṣṭhyayoḥ yathāpṛṣṭhyeṣu

Compound yathāpṛṣṭhya -

Adverb -yathāpṛṣṭhyam -yathāpṛṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria