Declension table of ?yathāpṛṣṭhya

Deva

MasculineSingularDualPlural
Nominativeyathāpṛṣṭhyaḥ yathāpṛṣṭhyau yathāpṛṣṭhyāḥ
Vocativeyathāpṛṣṭhya yathāpṛṣṭhyau yathāpṛṣṭhyāḥ
Accusativeyathāpṛṣṭhyam yathāpṛṣṭhyau yathāpṛṣṭhyān
Instrumentalyathāpṛṣṭhyena yathāpṛṣṭhyābhyām yathāpṛṣṭhyaiḥ yathāpṛṣṭhyebhiḥ
Dativeyathāpṛṣṭhyāya yathāpṛṣṭhyābhyām yathāpṛṣṭhyebhyaḥ
Ablativeyathāpṛṣṭhyāt yathāpṛṣṭhyābhyām yathāpṛṣṭhyebhyaḥ
Genitiveyathāpṛṣṭhyasya yathāpṛṣṭhyayoḥ yathāpṛṣṭhyānām
Locativeyathāpṛṣṭhye yathāpṛṣṭhyayoḥ yathāpṛṣṭhyeṣu

Compound yathāpṛṣṭhya -

Adverb -yathāpṛṣṭhyam -yathāpṛṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria