Declension table of yathāpṛṣṭhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāpṛṣṭhyaḥ | yathāpṛṣṭhyau | yathāpṛṣṭhyāḥ |
Vocative | yathāpṛṣṭhya | yathāpṛṣṭhyau | yathāpṛṣṭhyāḥ |
Accusative | yathāpṛṣṭhyam | yathāpṛṣṭhyau | yathāpṛṣṭhyān |
Instrumental | yathāpṛṣṭhyena | yathāpṛṣṭhyābhyām | yathāpṛṣṭhyaiḥ |
Dative | yathāpṛṣṭhyāya | yathāpṛṣṭhyābhyām | yathāpṛṣṭhyebhyaḥ |
Ablative | yathāpṛṣṭhyāt | yathāpṛṣṭhyābhyām | yathāpṛṣṭhyebhyaḥ |
Genitive | yathāpṛṣṭhyasya | yathāpṛṣṭhyayoḥ | yathāpṛṣṭhyānām |
Locative | yathāpṛṣṭhye | yathāpṛṣṭhyayoḥ | yathāpṛṣṭhyeṣu |