Declension table of ?yathānivāsinī

Deva

FeminineSingularDualPlural
Nominativeyathānivāsinī yathānivāsinyau yathānivāsinyaḥ
Vocativeyathānivāsini yathānivāsinyau yathānivāsinyaḥ
Accusativeyathānivāsinīm yathānivāsinyau yathānivāsinīḥ
Instrumentalyathānivāsinyā yathānivāsinībhyām yathānivāsinībhiḥ
Dativeyathānivāsinyai yathānivāsinībhyām yathānivāsinībhyaḥ
Ablativeyathānivāsinyāḥ yathānivāsinībhyām yathānivāsinībhyaḥ
Genitiveyathānivāsinyāḥ yathānivāsinyoḥ yathānivāsinīnām
Locativeyathānivāsinyām yathānivāsinyoḥ yathānivāsinīṣu

Compound yathānivāsini - yathānivāsinī -

Adverb -yathānivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria