Declension table of yathānāradabhāṣita

Deva

MasculineSingularDualPlural
Nominativeyathānāradabhāṣitaḥ yathānāradabhāṣitau yathānāradabhāṣitāḥ
Vocativeyathānāradabhāṣita yathānāradabhāṣitau yathānāradabhāṣitāḥ
Accusativeyathānāradabhāṣitam yathānāradabhāṣitau yathānāradabhāṣitān
Instrumentalyathānāradabhāṣitena yathānāradabhāṣitābhyām yathānāradabhāṣitaiḥ
Dativeyathānāradabhāṣitāya yathānāradabhāṣitābhyām yathānāradabhāṣitebhyaḥ
Ablativeyathānāradabhāṣitāt yathānāradabhāṣitābhyām yathānāradabhāṣitebhyaḥ
Genitiveyathānāradabhāṣitasya yathānāradabhāṣitayoḥ yathānāradabhāṣitānām
Locativeyathānāradabhāṣite yathānāradabhāṣitayoḥ yathānāradabhāṣiteṣu

Compound yathānāradabhāṣita -

Adverb -yathānāradabhāṣitam -yathānāradabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria