Declension table of ?yathānāma

Deva

NeuterSingularDualPlural
Nominativeyathānāmam yathānāme yathānāmāni
Vocativeyathānāma yathānāme yathānāmāni
Accusativeyathānāmam yathānāme yathānāmāni
Instrumentalyathānāmena yathānāmābhyām yathānāmaiḥ
Dativeyathānāmāya yathānāmābhyām yathānāmebhyaḥ
Ablativeyathānāmāt yathānāmābhyām yathānāmebhyaḥ
Genitiveyathānāmasya yathānāmayoḥ yathānāmānām
Locativeyathānāme yathānāmayoḥ yathānāmeṣu

Compound yathānāma -

Adverb -yathānāmam -yathānāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria