Declension table of ?yathānāma

Deva

MasculineSingularDualPlural
Nominativeyathānāmaḥ yathānāmau yathānāmāḥ
Vocativeyathānāma yathānāmau yathānāmāḥ
Accusativeyathānāmam yathānāmau yathānāmān
Instrumentalyathānāmena yathānāmābhyām yathānāmaiḥ yathānāmebhiḥ
Dativeyathānāmāya yathānāmābhyām yathānāmebhyaḥ
Ablativeyathānāmāt yathānāmābhyām yathānāmebhyaḥ
Genitiveyathānāmasya yathānāmayoḥ yathānāmānām
Locativeyathānāme yathānāmayoḥ yathānāmeṣu

Compound yathānāma -

Adverb -yathānāmam -yathānāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria