Declension table of ?yathāmūlya

Deva

NeuterSingularDualPlural
Nominativeyathāmūlyam yathāmūlye yathāmūlyāni
Vocativeyathāmūlya yathāmūlye yathāmūlyāni
Accusativeyathāmūlyam yathāmūlye yathāmūlyāni
Instrumentalyathāmūlyena yathāmūlyābhyām yathāmūlyaiḥ
Dativeyathāmūlyāya yathāmūlyābhyām yathāmūlyebhyaḥ
Ablativeyathāmūlyāt yathāmūlyābhyām yathāmūlyebhyaḥ
Genitiveyathāmūlyasya yathāmūlyayoḥ yathāmūlyānām
Locativeyathāmūlye yathāmūlyayoḥ yathāmūlyeṣu

Compound yathāmūlya -

Adverb -yathāmūlyam -yathāmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria