Declension table of ?yathāmukhīna

Deva

MasculineSingularDualPlural
Nominativeyathāmukhīnaḥ yathāmukhīnau yathāmukhīnāḥ
Vocativeyathāmukhīna yathāmukhīnau yathāmukhīnāḥ
Accusativeyathāmukhīnam yathāmukhīnau yathāmukhīnān
Instrumentalyathāmukhīnena yathāmukhīnābhyām yathāmukhīnaiḥ yathāmukhīnebhiḥ
Dativeyathāmukhīnāya yathāmukhīnābhyām yathāmukhīnebhyaḥ
Ablativeyathāmukhīnāt yathāmukhīnābhyām yathāmukhīnebhyaḥ
Genitiveyathāmukhīnasya yathāmukhīnayoḥ yathāmukhīnānām
Locativeyathāmukhīne yathāmukhīnayoḥ yathāmukhīneṣu

Compound yathāmukhīna -

Adverb -yathāmukhīnam -yathāmukhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria