Declension table of yathālabdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathālabdham | yathālabdhe | yathālabdhāni |
Vocative | yathālabdha | yathālabdhe | yathālabdhāni |
Accusative | yathālabdham | yathālabdhe | yathālabdhāni |
Instrumental | yathālabdhena | yathālabdhābhyām | yathālabdhaiḥ |
Dative | yathālabdhāya | yathālabdhābhyām | yathālabdhebhyaḥ |
Ablative | yathālabdhāt | yathālabdhābhyām | yathālabdhebhyaḥ |
Genitive | yathālabdhasya | yathālabdhayoḥ | yathālabdhānām |
Locative | yathālabdhe | yathālabdhayoḥ | yathālabdheṣu |