Declension table of ?yathālabdha

Deva

NeuterSingularDualPlural
Nominativeyathālabdham yathālabdhe yathālabdhāni
Vocativeyathālabdha yathālabdhe yathālabdhāni
Accusativeyathālabdham yathālabdhe yathālabdhāni
Instrumentalyathālabdhena yathālabdhābhyām yathālabdhaiḥ
Dativeyathālabdhāya yathālabdhābhyām yathālabdhebhyaḥ
Ablativeyathālabdhāt yathālabdhābhyām yathālabdhebhyaḥ
Genitiveyathālabdhasya yathālabdhayoḥ yathālabdhānām
Locativeyathālabdhe yathālabdhayoḥ yathālabdheṣu

Compound yathālabdha -

Adverb -yathālabdham -yathālabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria