Declension table of ?yathākriyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyathākriyamāṇaḥ yathākriyamāṇau yathākriyamāṇāḥ
Vocativeyathākriyamāṇa yathākriyamāṇau yathākriyamāṇāḥ
Accusativeyathākriyamāṇam yathākriyamāṇau yathākriyamāṇān
Instrumentalyathākriyamāṇena yathākriyamāṇābhyām yathākriyamāṇaiḥ yathākriyamāṇebhiḥ
Dativeyathākriyamāṇāya yathākriyamāṇābhyām yathākriyamāṇebhyaḥ
Ablativeyathākriyamāṇāt yathākriyamāṇābhyām yathākriyamāṇebhyaḥ
Genitiveyathākriyamāṇasya yathākriyamāṇayoḥ yathākriyamāṇānām
Locativeyathākriyamāṇe yathākriyamāṇayoḥ yathākriyamāṇeṣu

Compound yathākriyamāṇa -

Adverb -yathākriyamāṇam -yathākriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria