Declension table of yathākhyata

Deva

MasculineSingularDualPlural
Nominativeyathākhyataḥ yathākhyatau yathākhyatāḥ
Vocativeyathākhyata yathākhyatau yathākhyatāḥ
Accusativeyathākhyatam yathākhyatau yathākhyatān
Instrumentalyathākhyatena yathākhyatābhyām yathākhyataiḥ
Dativeyathākhyatāya yathākhyatābhyām yathākhyatebhyaḥ
Ablativeyathākhyatāt yathākhyatābhyām yathākhyatebhyaḥ
Genitiveyathākhyatasya yathākhyatayoḥ yathākhyatānām
Locativeyathākhyate yathākhyatayoḥ yathākhyateṣu

Compound yathākhyata -

Adverb -yathākhyatam -yathākhyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria