Declension table of ?yathākartavya

Deva

NeuterSingularDualPlural
Nominativeyathākartavyam yathākartavye yathākartavyāni
Vocativeyathākartavya yathākartavye yathākartavyāni
Accusativeyathākartavyam yathākartavye yathākartavyāni
Instrumentalyathākartavyena yathākartavyābhyām yathākartavyaiḥ
Dativeyathākartavyāya yathākartavyābhyām yathākartavyebhyaḥ
Ablativeyathākartavyāt yathākartavyābhyām yathākartavyebhyaḥ
Genitiveyathākartavyasya yathākartavyayoḥ yathākartavyānām
Locativeyathākartavye yathākartavyayoḥ yathākartavyeṣu

Compound yathākartavya -

Adverb -yathākartavyam -yathākartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria