Declension table of ?yathākāmitva

Deva

NeuterSingularDualPlural
Nominativeyathākāmitvam yathākāmitve yathākāmitvāni
Vocativeyathākāmitva yathākāmitve yathākāmitvāni
Accusativeyathākāmitvam yathākāmitve yathākāmitvāni
Instrumentalyathākāmitvena yathākāmitvābhyām yathākāmitvaiḥ
Dativeyathākāmitvāya yathākāmitvābhyām yathākāmitvebhyaḥ
Ablativeyathākāmitvāt yathākāmitvābhyām yathākāmitvebhyaḥ
Genitiveyathākāmitvasya yathākāmitvayoḥ yathākāmitvānām
Locativeyathākāmitve yathākāmitvayoḥ yathākāmitveṣu

Compound yathākāmitva -

Adverb -yathākāmitvam -yathākāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria