Declension table of ?yathākāmavicārin

Deva

NeuterSingularDualPlural
Nominativeyathākāmavicāri yathākāmavicāriṇī yathākāmavicārīṇi
Vocativeyathākāmavicārin yathākāmavicāri yathākāmavicāriṇī yathākāmavicārīṇi
Accusativeyathākāmavicāri yathākāmavicāriṇī yathākāmavicārīṇi
Instrumentalyathākāmavicāriṇā yathākāmavicāribhyām yathākāmavicāribhiḥ
Dativeyathākāmavicāriṇe yathākāmavicāribhyām yathākāmavicāribhyaḥ
Ablativeyathākāmavicāriṇaḥ yathākāmavicāribhyām yathākāmavicāribhyaḥ
Genitiveyathākāmavicāriṇaḥ yathākāmavicāriṇoḥ yathākāmavicāriṇām
Locativeyathākāmavicāriṇi yathākāmavicāriṇoḥ yathākāmavicāriṣu

Compound yathākāmavicāri -

Adverb -yathākāmavicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria