Declension table of ?yathākāmavadhyā

Deva

FeminineSingularDualPlural
Nominativeyathākāmavadhyā yathākāmavadhye yathākāmavadhyāḥ
Vocativeyathākāmavadhye yathākāmavadhye yathākāmavadhyāḥ
Accusativeyathākāmavadhyām yathākāmavadhye yathākāmavadhyāḥ
Instrumentalyathākāmavadhyayā yathākāmavadhyābhyām yathākāmavadhyābhiḥ
Dativeyathākāmavadhyāyai yathākāmavadhyābhyām yathākāmavadhyābhyaḥ
Ablativeyathākāmavadhyāyāḥ yathākāmavadhyābhyām yathākāmavadhyābhyaḥ
Genitiveyathākāmavadhyāyāḥ yathākāmavadhyayoḥ yathākāmavadhyānām
Locativeyathākāmavadhyāyām yathākāmavadhyayoḥ yathākāmavadhyāsu

Adverb -yathākāmavadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria