Declension table of ?yathākāmaprayāpyā

Deva

FeminineSingularDualPlural
Nominativeyathākāmaprayāpyā yathākāmaprayāpye yathākāmaprayāpyāḥ
Vocativeyathākāmaprayāpye yathākāmaprayāpye yathākāmaprayāpyāḥ
Accusativeyathākāmaprayāpyām yathākāmaprayāpye yathākāmaprayāpyāḥ
Instrumentalyathākāmaprayāpyayā yathākāmaprayāpyābhyām yathākāmaprayāpyābhiḥ
Dativeyathākāmaprayāpyāyai yathākāmaprayāpyābhyām yathākāmaprayāpyābhyaḥ
Ablativeyathākāmaprayāpyāyāḥ yathākāmaprayāpyābhyām yathākāmaprayāpyābhyaḥ
Genitiveyathākāmaprayāpyāyāḥ yathākāmaprayāpyayoḥ yathākāmaprayāpyāṇām
Locativeyathākāmaprayāpyāyām yathākāmaprayāpyayoḥ yathākāmaprayāpyāsu

Adverb -yathākāmaprayāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria