Declension table of ?yathākāmajyeyā

Deva

FeminineSingularDualPlural
Nominativeyathākāmajyeyā yathākāmajyeye yathākāmajyeyāḥ
Vocativeyathākāmajyeye yathākāmajyeye yathākāmajyeyāḥ
Accusativeyathākāmajyeyām yathākāmajyeye yathākāmajyeyāḥ
Instrumentalyathākāmajyeyayā yathākāmajyeyābhyām yathākāmajyeyābhiḥ
Dativeyathākāmajyeyāyai yathākāmajyeyābhyām yathākāmajyeyābhyaḥ
Ablativeyathākāmajyeyāyāḥ yathākāmajyeyābhyām yathākāmajyeyābhyaḥ
Genitiveyathākāmajyeyāyāḥ yathākāmajyeyayoḥ yathākāmajyeyānām
Locativeyathākāmajyeyāyām yathākāmajyeyayoḥ yathākāmajyeyāsu

Adverb -yathākāmajyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria