Declension table of ?yathākṛta

Deva

NeuterSingularDualPlural
Nominativeyathākṛtam yathākṛte yathākṛtāni
Vocativeyathākṛta yathākṛte yathākṛtāni
Accusativeyathākṛtam yathākṛte yathākṛtāni
Instrumentalyathākṛtena yathākṛtābhyām yathākṛtaiḥ
Dativeyathākṛtāya yathākṛtābhyām yathākṛtebhyaḥ
Ablativeyathākṛtāt yathākṛtābhyām yathākṛtebhyaḥ
Genitiveyathākṛtasya yathākṛtayoḥ yathākṛtānām
Locativeyathākṛte yathākṛtayoḥ yathākṛteṣu

Compound yathākṛta -

Adverb -yathākṛtam -yathākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria