Declension table of yathājñapta

Deva

MasculineSingularDualPlural
Nominativeyathājñaptaḥ yathājñaptau yathājñaptāḥ
Vocativeyathājñapta yathājñaptau yathājñaptāḥ
Accusativeyathājñaptam yathājñaptau yathājñaptān
Instrumentalyathājñaptena yathājñaptābhyām yathājñaptaiḥ
Dativeyathājñaptāya yathājñaptābhyām yathājñaptebhyaḥ
Ablativeyathājñaptāt yathājñaptābhyām yathājñaptebhyaḥ
Genitiveyathājñaptasya yathājñaptayoḥ yathājñaptānām
Locativeyathājñapte yathājñaptayoḥ yathājñapteṣu

Compound yathājñapta -

Adverb -yathājñaptam -yathājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria