Declension table of yathājñaptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathājñaptaḥ | yathājñaptau | yathājñaptāḥ |
Vocative | yathājñapta | yathājñaptau | yathājñaptāḥ |
Accusative | yathājñaptam | yathājñaptau | yathājñaptān |
Instrumental | yathājñaptena | yathājñaptābhyām | yathājñaptaiḥ |
Dative | yathājñaptāya | yathājñaptābhyām | yathājñaptebhyaḥ |
Ablative | yathājñaptāt | yathājñaptābhyām | yathājñaptebhyaḥ |
Genitive | yathājñaptasya | yathājñaptayoḥ | yathājñaptānām |
Locative | yathājñapte | yathājñaptayoḥ | yathājñapteṣu |