Declension table of ?yathājyagāna

Deva

NeuterSingularDualPlural
Nominativeyathājyagānam yathājyagāne yathājyagānāni
Vocativeyathājyagāna yathājyagāne yathājyagānāni
Accusativeyathājyagānam yathājyagāne yathājyagānāni
Instrumentalyathājyagānena yathājyagānābhyām yathājyagānaiḥ
Dativeyathājyagānāya yathājyagānābhyām yathājyagānebhyaḥ
Ablativeyathājyagānāt yathājyagānābhyām yathājyagānebhyaḥ
Genitiveyathājyagānasya yathājyagānayoḥ yathājyagānānām
Locativeyathājyagāne yathājyagānayoḥ yathājyagāneṣu

Compound yathājyagāna -

Adverb -yathājyagānam -yathājyagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria