Declension table of ?yathājātīyaka

Deva

NeuterSingularDualPlural
Nominativeyathājātīyakam yathājātīyake yathājātīyakāni
Vocativeyathājātīyaka yathājātīyake yathājātīyakāni
Accusativeyathājātīyakam yathājātīyake yathājātīyakāni
Instrumentalyathājātīyakena yathājātīyakābhyām yathājātīyakaiḥ
Dativeyathājātīyakāya yathājātīyakābhyām yathājātīyakebhyaḥ
Ablativeyathājātīyakāt yathājātīyakābhyām yathājātīyakebhyaḥ
Genitiveyathājātīyakasya yathājātīyakayoḥ yathājātīyakānām
Locativeyathājātīyake yathājātīyakayoḥ yathājātīyakeṣu

Compound yathājātīyaka -

Adverb -yathājātīyakam -yathājātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria