Declension table of ?yathājātarūpadharā

Deva

FeminineSingularDualPlural
Nominativeyathājātarūpadharā yathājātarūpadhare yathājātarūpadharāḥ
Vocativeyathājātarūpadhare yathājātarūpadhare yathājātarūpadharāḥ
Accusativeyathājātarūpadharām yathājātarūpadhare yathājātarūpadharāḥ
Instrumentalyathājātarūpadharayā yathājātarūpadharābhyām yathājātarūpadharābhiḥ
Dativeyathājātarūpadharāyai yathājātarūpadharābhyām yathājātarūpadharābhyaḥ
Ablativeyathājātarūpadharāyāḥ yathājātarūpadharābhyām yathājātarūpadharābhyaḥ
Genitiveyathājātarūpadharāyāḥ yathājātarūpadharayoḥ yathājātarūpadharāṇām
Locativeyathājātarūpadharāyām yathājātarūpadharayoḥ yathājātarūpadharāsu

Adverb -yathājātarūpadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria