Declension table of ?yathājāta

Deva

NeuterSingularDualPlural
Nominativeyathājātam yathājāte yathājātāni
Vocativeyathājāta yathājāte yathājātāni
Accusativeyathājātam yathājāte yathājātāni
Instrumentalyathājātena yathājātābhyām yathājātaiḥ
Dativeyathājātāya yathājātābhyām yathājātebhyaḥ
Ablativeyathājātāt yathājātābhyām yathājātebhyaḥ
Genitiveyathājātasya yathājātayoḥ yathājātānām
Locativeyathājāte yathājātayoḥ yathājāteṣu

Compound yathājāta -

Adverb -yathājātam -yathājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria