Declension table of ?yathājāta

Deva

MasculineSingularDualPlural
Nominativeyathājātaḥ yathājātau yathājātāḥ
Vocativeyathājāta yathājātau yathājātāḥ
Accusativeyathājātam yathājātau yathājātān
Instrumentalyathājātena yathājātābhyām yathājātaiḥ yathājātebhiḥ
Dativeyathājātāya yathājātābhyām yathājātebhyaḥ
Ablativeyathājātāt yathājātābhyām yathājātebhyaḥ
Genitiveyathājātasya yathājātayoḥ yathājātānām
Locativeyathājāte yathājātayoḥ yathājāteṣu

Compound yathājāta -

Adverb -yathājātam -yathājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria