Declension table of ?yathāgīta

Deva

NeuterSingularDualPlural
Nominativeyathāgītam yathāgīte yathāgītāni
Vocativeyathāgīta yathāgīte yathāgītāni
Accusativeyathāgītam yathāgīte yathāgītāni
Instrumentalyathāgītena yathāgītābhyām yathāgītaiḥ
Dativeyathāgītāya yathāgītābhyām yathāgītebhyaḥ
Ablativeyathāgītāt yathāgītābhyām yathāgītebhyaḥ
Genitiveyathāgītasya yathāgītayoḥ yathāgītānām
Locativeyathāgīte yathāgītayoḥ yathāgīteṣu

Compound yathāgīta -

Adverb -yathāgītam -yathāgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria