Declension table of yathāgītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāgītam | yathāgīte | yathāgītāni |
Vocative | yathāgīta | yathāgīte | yathāgītāni |
Accusative | yathāgītam | yathāgīte | yathāgītāni |
Instrumental | yathāgītena | yathāgītābhyām | yathāgītaiḥ |
Dative | yathāgītāya | yathāgītābhyām | yathāgītebhyaḥ |
Ablative | yathāgītāt | yathāgītābhyām | yathāgītebhyaḥ |
Genitive | yathāgītasya | yathāgītayoḥ | yathāgītānām |
Locative | yathāgīte | yathāgītayoḥ | yathāgīteṣu |